A 399-28 to A 400-1 Śṛṅgāraśataka

Template:IP

Manuscript culture infobox

Filmed in: A 399/28
Title: Śṛṅgāraśataka
Dimensions: 26.5 x 10.2 cm x 40 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/2436
Remarks:


Reel No. A 399-28 to A 400-1

Inventory No. 69042

Title Śṛṅgāraśataka

Remarks with Harilāla's commentary Subodhinī

Author Bhartṛhari

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete and damaged by mice

Size 26.5 x 10 cm

Binding Hole

Folios 40

Lines per Folio 4–9 aniyata

Foliation figures on the verso

Place of Deposit NAK

Accession No. 4-2436

Manuscript Features

Excerpts

Beginning of the commentary

śrī haṇeśāya namaḥ ||    ||
vahavovarṇato hīnā yatpāda yugalenatāḥ
suvarnā syuḥ sadāsvāṃtetaṃ gaṇeśaṃsmarābhyaham 1
---------------------------------------------------------------------
cūḍottaṃ siteti svapādapadmaṃ bhajatāṃ bhaktānāṃ jñānaṃ
prakarṣeṇa dīpayati prakāśayati
(fol. 1v1–7)

Beginning of the root text

cūḍottaṃsita cārucandra kalikā caṃcacchikhābhāśvaro
līlādagdha vilolalāma śalabhaḥ śreyo daśāgresphuran
anta syūrjadapāramoha timira prāgbhāra mucyāṭayan
cetaḥ sadma niyogināṃ vijayate jñānapradīpoharaḥ || 1 ||
(fol. 2r3–5)

End of the root text

vairāgye saṃcaratyekonītau bhramati cāparaṃ
śṛṃgāre ramate kaścit bhūvibhedāḥ parasparam || 103 ||
(fol. 40v4–5)

End of the commentary

śrī bhartṛharipadhyaiṣu padhyaikaikaṃmayākṛtaṃ tadabhiprāyamālokya svāmiprāyo nirupitaḥ akāryametāṃ khalakāpratyuktāṃ ṭīkāṃ gabhīrārtha prakāśikāṃ ca sa evakṛṣṇaḥ kṛpayā karotu pracāramasyā iti me manīṣā ||
(fol. 40v6–7)

Colophon

iti śrī madrārṣI pravara bhartṛhari viracitaṃ dvitīyaṃ prakaraṇaṃ 2 sampūrṇaṃ
(fol. 40v5)

iti śrī madrārṣI pravara bhartṛhari viracita śṛṃgāra śataka ṭīkāyāṃ subodhinyāṃ śākadvīpa kulotpanna harilāla viracitāyāṃ śṛṃgāra keśataṃ dvitīyaṃ prakaraṇa saṃpūrṇaṃ śubham ||    ||
(fol. 40v7–8)

Microfilm Details

Reel No. A 399/28–A 400/1

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 09-11-2003